Hindi, asked by prashant13170, 8 months ago

मम प्रिय भाषा संस्क्रुत​

Answers

Answered by afiyakaisar17
13
सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति। इयं भाषा देववाणी गीर्वाणवाणी, सुखाणीइत्यादिनामभि: सुविख्याता। इयं भाषा अतीव रमणीया मधुरा च अस्ति। सा न कठिना, अपितु सरला सरसा एव। पुरा इयं भाषा व्यावहारिकी भाषा आसीत्। अद्यापि आंध्रप्रदेशे एकस्मिन् ग्रामे जना: संस्कृतभाषामेव वार्तालापं कुर्वन्ति। रामायण महाभारतकाले संस्कृतभाषा एव प्रचलिता आसीत्। इयं भाषा अस्माकम् अमूल्य: निधि: एव। अस्यां भाषायां विपुलं साहित्यं वर्तते। चत्वारो वेदा: उपनिषदाः

Read more on Brainly.in - https://brainly.in/question/10305479#readmore


Please mention your full question

I hope that it helps you
Similar questions