India Languages, asked by shurekhakumaritsf202, 4 months ago

मञ्जूषा- अत्र, तत्र, कुत्र, अन्यत्र, सर्वत्र
(क) पवनः..........वहति।
(ख) रमेश: ................पठति।
(ग)................कोलाहलम् मा कुरू।
(घ) ..................मन्दिरम् अस्ति।
(ङ)इतः ....................गच्छतु।​

Answers

Answered by Enishkumarsahu
2

Answer:

क) सर्वत्र

ख) तत्र

ग) अन्यत्र

घ) अत्र

ॾ) कुत्र

Similar questions