World Languages, asked by dhairyatewatia5185, 3 months ago

मञ्जूषा - स्‍वाध्‍याये, भवान्, प्रथमसत्रीया, शैक्षिकभ्रमणस्‍य, अनुमति:, गन्‍तुम् , पञ्चशतरूप्‍यकाणि, प्रेषयन्‍तु, शीघ्रातिशीघ्रं, प्रतीक्षायाम्
छात्रावासत:
पूज्यपितृचरणा:,
प्रणतीनांशतम्।
अत्र अहं कुशल: अस्मि (1)........... स्व-कार्ये च व्‍यस्तः अस्मि । आशासे (2).......... अपि मात्रा सह आनन्‍देन निवसति। मम (3)........... परीक्षा सम्‍पन्‍ना। परीक्षानन्‍तरं शिक्षकै : सह छात्राणां (4)............ योजना अस्ति। भवतः (5)............ स्‍यात्तर्हि अहमपि तैःसह (6)............ इच्‍छामि। सर्वै: एव गन्‍तुकान्‍तुमै: (7)............. देयानि सन्ति। भवत: अनुमति: अस्ति चेत् पचंशतरूप्‍यकाण‍ि शुल्‍काय, पंचशतरूप्‍यकाणि च मार्गव्‍ययार्थं (8)............. भवन्‍त:।
कृपया (9)............. स्‍वमन्‍तव्‍यं प्रकटयन्पत्रं लिखतु। भवत: अनुमत्‍या: (10)........... भवत: पुत्र: अनिकेतः

Answers

Answered by artisukhdev86
1

Answer:

1 2 3 4 5 is the correct answer hope it's is helpful to you

Similar questions