World Languages, asked by rakshit33, 3 months ago

मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- (तदा ,तर्हि कश्चन ,दूरे, परन्तु, सहसा, यदा ) एकस्मिन् वने .................. व्याध: जालं विस्तीर्य .................. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। .................. कपोताः तण्डुलान् अपश्यन् .................. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति......... कुतः तण्डुलानाम् सम्भवः। .................. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। अतः उक्त्तम् ‘.............. विदधीत न क्रियाम्’। *
please answer this question

Answers

Answered by soukaryadas40
2

Answer:

Nothing to do you think about what you think you are my life.

Similar questions