English, asked by kishan8kichu, 1 month ago

मञ्जूषातः चित्वा उचिताव्ययेन वाक्यपूर्तिं कुरुत- अङ्काः- 02
तावत् , अपि , एव , यथा , नित्यं , यादृशम्


1. तयोः ..................प्रियं कुर्यात् |
2. ..............कर्म करिष्यसि | तादृशं फ़लं प्राप्स्यसि
3. ..............राजा तथा प्रजा |
4. यावत् सफ़ल: न भवति ................परिश्रमं कुरु |​


Anonymous: pls mark my answer as the brainliest answer
sahilk185390: hi

Answers

Answered by Anonymous
22

Answer:

नित्यं ,यादृशम्,यथा and तावत्

Explanation:

1. तयोः नित्यं प्रियं कुर्यात् |

2. यादृशम्..कर्म करिष्यसि | तादृशं फ़लं प्राप्स्यसि

3.  यथा..राजा तथा प्रजा |

4. यावत् सफ़ल: न भवति ...तावत्....परिश्रमं कुरु |​

hope it helps you a lot

pls pls pls pls pls mark my answer as the brainliest answer


urmilmeena7: thank you sweetie
sahilk185390: hi
Anonymous: please mark my answer as the brainliest answer
Similar questions