Math, asked by rishav2979, 5 months ago

मञ्जूषातः समुचित पदम् आदाय सरलसंस्कृते "रामायणम्' इत्यस्मिन् विषये पञ्चानां वाक्यानां निर्माणं कुरुत-
मञ्जूषा
रामायणस्य, रामायणम्, अयोध्यायाः राज्ञः, तस्मै, श्रीरामः, अनुकरणीयम्, बाल्मीकिः, दशरथस्य, चरित्रम्,
पुत्रः, मर्यादापुरुषोत्तमः​

Answers

Answered by amreshsingh827157484
0

Answer:

मञ्जूषातः समुचित पदम् आदाय सरलसंस्कृते "रामायणम्' इत्यस्मिन् विषये पञ्चानां वाक्यानां निर्माणं कुरुत-

मञ्जूषा

रामायणस्य, रामायणम्, अयोध्यायाः राज्ञः, तस्मै, श्रीरामः, अनुकरणीयम्, बाल्मीकिः, दशरथस्य, चरित्रम्,

पुत्रः, मर्यादापुरुषोत्तमः

Answered by Anonymous
7

</p><p>\huge{ \mathfrak{ \overline{ \underline{ \underline{ \blue{ Answer☻}}}}}}</p><p>

Manju Sharma: Appropriate Padam Adaye SaralSanskrit "Ramayanam" Ityasmin Poem Panchanan Vakyanan Nirmanam Kurut-

Planks

Ramayanasya, Ramayanam, Ayodhyaya: Ragnah, Tasmai, Sri Ramah, Anukyayam, Balmikih, Dasharathasya, Ch

Similar questions