Hindi, asked by pragatipillewan517, 2 months ago

मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत – 1*5=5

(सद्भावना , गौरवम् , देशस्य , मिलित्वा , अष्टाविंशतिः)

(i) अस्माकं _____ नाम भारतदेशः अस्ति ।
(ii) भारतदेशे _____ राज्यानि सन्ति ।
(iii) अत्र सर्वे जनाः _____ वसन्ति।
(iv) मनुष्याणां मनस्सु बन्धुत्वं _______ च अस्ति।
(v) भारतम् अस्माकं _______ अस्ति ।

Answers

Answered by gunjanpawar
1

Answer:

1) देशस्य

2) अष्टाविंशतिः

3) मिलित्वा

4) सद्भावना

5) गौरवम्

Answered by ShivajiMaharaj45
0

(i) अस्माकं देशस्य नाम भारतदेशः अस्ति ।

(ii) भारतदेशे अष्टाविंशतिः राज्यानि सन्ति ।

(iii) अत्र सर्वे जनाः मिलित्वा वसन्ति।

(iv) मनुष्याणां मनस्सु बन्धुत्वं सद्भावना च अस्ति।

(v) भारतम् अस्माकं गौरवम् अस्ति ।

Similar questions