मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत – 1*5=5
(सद्भावना , गौरवम् , देशस्य , मिलित्वा , अष्टाविंशतिः)
(i) अस्माकं _____ नाम भारतदेशः अस्ति ।
(ii) भारतदेशे _____ राज्यानि सन्ति ।
(iii) अत्र सर्वे जनाः _____ वसन्ति।
(iv) मनुष्याणां मनस्सु बन्धुत्वं _______ च अस्ति।
(v) भारतम् अस्माकं _______ अस्ति ।
Answers
Answered by
0
Answer:
sorry I don't know the answer
Similar questions