India Languages, asked by asjaya2721, 8 months ago

मञ्जूषातः उचितम् अव्ययं चित्वा पाठांशं पूरयत-(मञ्जूषा से उचित अव्यय चुनकर पाठांश को पूरा कीजिए-)
‘ ……………………….. अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?’ ……………………….. विचिन्त्य सः दूरस्थः रवं कतुमारब्धः।’
भो बिल! भो बिल! किं न स्मरसि यन्मया त्वया ……………………….. समयः कृतोऽस्ति यत् ……………………….. अहं बाह्मतः
प्रत्यागमिष्यामि ……………………….. त्वं माम् आकारयिष्यसि। ……………………….. त्वं मां न आह्वयसि ……………………….. अहं द्वितीयं
बिलं यास्यामि।।

यदि, तर्हि, यदा, तदा, नूनम्, सह, एवं

Answers

Answered by pinkysinha455
1

Answer:

मञ्जूषातः उचितम् अव्ययं चित्वा पाठांशं पूरयत-(मञ्जूषा से उचित अव्यय चुनकर पाठांश को पूरा कीजिए-)

‘ ……………………….. अस्मिन् बिले सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?’ ……………………….. विचिन्त्य सः दूरस्थः रवं कतुमारब्धः।’

भो बिल! भो बिल! किं न स्मरसि यन्मया त्वया ……………………….. समयः कृतोऽस्ति यत् ……………………….. अहं बाह्मतः

प्रत्यागमिष्यामि ……………………….. त्वं माम् आकारयिष्यसि। ……………………….. त्वं मां न आह्वयसि ……………………….. अहं द्वितीयं

बिलं यास्यामि।।

यदि, तर्हि, यदा, तदा, नूनम्, सह, एवं

I don't know bro ok

Explanation:

please Mark as Brainliest

Answered by IshAnt13major
0

Answer:(i) नूनम् (ii)एवं (iii)सह (iv)यदा (v)तदा (vi)यदि (vii)तर्हि।

Explanation:

this is the correct answer

pls mark me as brainliest

Similar questions