India Languages, asked by Anonymous, 7 months ago

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानं पूरयत-
अपि
सर्वदा
अद्य
कदा
अधुना
प्रातः
(क)
भ्रमणं स्वास्थ्याय भवति।
(ख)
सत्यं वद।
(ग) त्वं
मातुलगृहं गमिष्यसि?
(घ) दिनेशः विद्यालयं गच्छति, अहम्
तेन सह गच्छामि।
(ङ)
विज्ञानस्य युगः अस्ति।
(च)
रविवासरः अस्ति।​

Answers

Answered by Anonymous
7

Answer:

hope this helps you in sanskrit

Attachments:
Similar questions