World Languages, asked by kanasebhairavee, 25 days ago

मञ्जूषायाम् दत्तानाम् पदानां साहायतया अधोदत्तान् संवादान् पूरयत- ( मञ्जूषा में दिए गए शब्दों की सहायता

से नीचे दिए गए संवाद को पूरे कीजिए-)

उदाहरणम्

पश्यसि ? वार्ता करोमि। अरुणः - नहि, अहम् त्वया सह

1. अभिनवः मित्र, किं त्वम्

। किं त्वम् क्रिकेट प्रतियोगिताम् अपश्यः? एव पश्यामि। -

अभिनव अलम्

अरुणः

अभिनवः

अरुणः

आम्, अहम् अद्य खेल: अतीव वर्तते। कस्य

भारतस्य वा वा?

विजय कस्य भविष्यति इति कोऽपि न जानाति अहं तु अनुभवामि ।

भविष्यति,

आनन्दम्

पाकिस्तानस्य, विजयः, खेलस्य, दूरदर्शनम्, दूरभाषेण, उपहासेन, क्रिकेट्-खेलम्, रोचकः।​

Answers

Answered by rajubirajdar1973
3

Answer:

I am very confused

sorry I am not giving answer sorry

Similar questions