मञ्जूषायाः पदसहायतया निम्नलिखितानां श्लोकानां भावार्थं लिखत-(मंजूषा के पदों की सहायता से निम्नलिखित श्लोकों के भावार्थ लिखिए-)
सुपुर्णं सदैवास्ति खाद्यान्नभाण्डे
नदीनां जलं यत्र पीयूषतुल्यम्।
इयं स्वर्णवद् भाति शस्यैर्धरेयं
क्षितौ राजते भारतस्वर्णभूमिः॥
भावार्थ : अस्य श्लोकस्य भावोऽस्ति यत् यस्मिन् देशे (i) ………………… भण्डारा: सदैव भरिता: भवन्ति, यत्र च नदीनां जलं (ii) ………………… इव सरसं भवति। यस्य च धरा शस्यैः (iii) ………………… इव शोभते, तस्य एव भारतस्य स्वर्णरूपा भूमिः (iv)……………. निरन्तरं शोभते।
मज्जुषा: धरायाम्, अमृतम, अन्नानां, स्वर्णं
Answers
Answered by
5
Explanation:
sorry, yaar I don't understand.....ask in English
Answered by
0
Answer:
SORRY I DIDN'T KNOW THE ANSWER PLEASE FORGIVE ME
Similar questions
English,
5 months ago
Hindi,
5 months ago
English,
5 months ago
India Languages,
10 months ago
India Languages,
10 months ago
Math,
1 year ago
Biology,
1 year ago