Hindi, asked by jeeshan01, 6 months ago

१. मञ्जूषायाः साहाय्येन वाक्यानि रचयत ।
हरिणः, गायकः, नृपः, सः, एषः, कः,
अमितः, कपोतः, मार्जार:, शुक:, सिंह:
चटका, पिपीलिका, बालिका, विद्यार्थिनी,
महिला, मक्षिका, गीता, नदी, सा, एषा, का,
श्रेया, शिक्षिका
वदति, पश्यति, पतति, हसति, खादति, पिबति, वसति, कथयति, नमति, वहति, गायति
चलति, उपविशति, क्षिपति, उत्तिष्ठति, तिष्ठति, गच्छति, आगच्छति, भ्रमति, गर्जति​

Answers

Answered by loknathbhagat1970
40

Answer:

सिंहः गर्जति।

नृपः वदति।

अमितः खादति।

गायकः गायति।

सः गच्छति।

महिला वसति।

नदी वहति।

बालिका तिष्ठति।

गीता हसति।

शिक्षिका पश्यति।

Please mark me as brainliest .

Similar questions