Hindi, asked by sindhuk0312, 4 months ago

मञ्जूषायाः सहायतया अधोदत्तम् अनुच्छेदं पूरयत।
(मंजूषा की सहायता से निम्नलिखित अनुच्छेद पूरा कीजिए। Complete the paragraph given below it
help from the box.)
3
जनाः, प्रकृतिः, केरलवासिनाम्, समादरम्, पर्यटकाः, शिक्षितः, आयुर्वेद चिकित्सा-पद्धत्यै।
केरलप्रदेश: भारतवर्ष सर्वाधिक
विकसितः च प्रदेशः वर्तते।
सुशिक्षिताः सुसंस्कृता: च। महिला: परिवारे पिता
लभन्ते। अत्र
देश-देशान्तरेभ्यः
अत्र भ्रमणार्थम् आगच्छन्ति। एतत् राज्यम्
पाश्चात्यदेशेषु अपि विख्यातम् जातम्। ओणम् इति
प्रमुखः उत्सवः।​

Attachments:

Answers

Answered by shishir303
4

मञ्जूषायाः सहायतया अधोदत्तम् अनुच्छेदं पूरयत...

मंजूषा की सहायता से निम्नलिखित अनुच्छेद की पूर्ति इस प्रकार होगी...

(जनाः, प्रकृतिः, केरलवासिनाम्, समादरम्, पर्यटकाः, शिक्षितः, आयुर्वेद चिकित्सा-पद्धत्यै। )

केरलप्रदेश: भारतवर्ष सर्वाधिक  ...प्रकृतिः... विकसितः च प्रदेशः वर्तते।  ...केरलवासिनाम्... सुशिक्षिताः सुसंस्कृता: च। महिला: परिवारे पिता ...शिक्षितः...  लभन्ते। अत्र  ...समादरम्... रमणीय देश-देशान्तरेभ्यः  ...पर्यटकाः... अत्र भ्रमणार्थम् आगच्छन्ति। एतत् राज्यम्  ...आयुर्वेद चिकित्सा-पद्धत्यै... पाश्चात्यदेशेषु अपि विख्यातम् जातम्। ओणम् इति ...जनाः...  प्रमुखः उत्सवः।​

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions