India Languages, asked by 1234561399, 5 months ago

मञ्जूषायाः समानार्थकपदानि चित्वा लिखत -
( गिरिः , नद्यः , आहारः , हस्ते , गृहे , संघर्षे )
(i) आलये = …………………….

(ii) भोजनम् = …………………….

(iii) सरिताः = …………………….

(iv) करे = …………………….

(v) युध्दे = …………………….

(vi) पर्वतः = …………………….
this is in sanskrit ​

Answers

Answered by rugvedi20
0

Explanation:

Please mark me the branliest.

Attachments:
Answered by shubhamkumar8137
0

(i) आलये = ……………गृहे……….

(ii) भोजनम् = ………………आहारः…….

(iii) सरिताः = ………………नद्यः…….

(iv) करे = ………हस्ते……….

(v) युध्दे = ………………संघर्षे…….

(vi) पर्वतः = ……….........गिरिः ......…...…

Similar questions