India Languages, asked by ananya3498, 4 months ago

मञ्जूषाया: उचितपदै: सह पत्रं पूरयत । मञ्जूषा- [निर्देशा:, क्षुधाया:, त्वदीयम्, प्रसन्नमनसा, देवेश: , स्वपित्रा, गौरव, एकहोरापूर्वम्] भुवनेश्वरत: तिथि:- प्रिय मित्र (1) ---------! सप्रेम नमस्ते । ज्ञातं यत् त्वं गतसप्ताहात् अस्वस्थ असिं । अहं (2) -------सह तव विषये चर्चां कृतवान् ।मम पितृमहोदय: प्राकृतिकचिकित्सक: अस्ति । तेन स्वास्थ्यरक्षणाय ये (3) ------ दत्ता: तान् अहं लिखामि । ते नियमा: एवम् सन्ति । प्रात: सूर्योदयात् (4) ----------शय्यात्याग: करणीय: । रात्रौ च दशवादने शयितव्यम् । प्रतिदिनं भ्रमणं व्यायाम: च कर्तव्य: । यावत् (5) ---------अनुभूति: न भवति , भोजनं न कर्तव्यम् । भोजनेन सह जलं न पातव्यम् । भोजनं शनै: शनै: चर्वणपूर्वकम् (6) --------- च भक्षणीयम् । प्रतिदिनं पर्याप्तं जलं पातव्यम् । अन्यत् सर्वं कुशलम् । समये समये स्वास्थ्यविषये त्वया अवश्यं सूचनीयम् । (7) -------प्रियं मित्रम् (8) -------​

Answers

Answered by Anonymous
0

Answer:

mehak shrama love you all inlike you mehak

Similar questions