CBSE BOARD XII, asked by rdrinkudevi813205, 17 days ago

मवाता जल-वषण वन सहायता करोति।
वनम् अस्माकम् अस्तित्वं रक्षति। अश्वत्थ-वट-निम्ब-कदली-इत्यादयः केचन वृक्षाः प्राणवायु
(ओषजनं) मुञ्चन्ति। वृक्षाः पर्यावरणे उत्पन्नां ध्वनि कोलाहलं च अवशोषयन्ति। ते पर्यावरणस्य अतितापम्
अतिउष्णम् अतिशीतं च नियन्त्रितं कुर्वन्ति। ते पर्यावरणं शुद्धं संतुलितं च कुर्वन्ति। नियमितं वृक्षारोपणम्।
अस्माकं कर्तव्यम् अस्ति।​

Answers

Answered by MrDgp
0

Answer:

मवाता जल-वषण वन सहायता करोति।

वनम् अस्माकम् अस्तित्वं रक्षति। अश्वत्थ-वट-निम्ब-कदली-इत्यादयः केचन वृक्षाः प्राणवायु

(ओषजनं) मुञ्चन्ति। वृक्षाः पर्यावरणे उत्पन्नां ध्वनि कोलाहलं च अवशोषयन्ति। ते पर्यावरणस्य अतितापम्

अतिउष्णम् अतिशीतं च नियन्त्रितं कुर्वन्ति। ते पर्यावरणं शुद्धं संतुलितं च कुर्वन्ति। नियमितं वृक्षारोपणम्।

अस्माकं कर्तव्यम् अस्ति।

Explanation:

मवाता जल-वषण वन सहायता करोति।

वनम् अस्माकम् अस्तित्वं रक्षति। अश्वत्थ-वट-निम्ब-कदली-इत्यादयः केचन वृक्षाः प्राणवायु

(ओषजनं) मुञ्चन्ति। वृक्षाः पर्यावरणे उत्पन्नां ध्वनि कोलाहलं च अवशोषयन्ति। ते पर्यावरणस्य अतितापम्

अतिउष्णम् अतिशीतं च नियन्त्रितं कुर्वन्ति। ते पर्यावरणं शुद्धं संतुलितं च कुर्वन्ति। नियमितं वृक्षारोपणम्।

अस्माकं कर्तव्यम् अस्ति।

Similar questions