'मयूरस्य' पदे विभक्ति अस्ति- *
प्रथमा
द्वितीया
षष्ठी
सप्तमी
Answers
Answered by
0
Answer:
विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मयूरः मयूरौ मयूराः
द्वितीया मयूरम् मयूरौ मयूरान्
तृतीया मयूरेण् मयूराभ्याम् मयूरैः
चर्तुथी मयूराय मयूराभ्याम् मयूरेभ्यः
पन्चमी मयूरात् मयूराभ्याम् मयूरेभ्यः
षष्ठी मयूरस्य मयूरयोः मयूराणाम्
सप्तमी मयूरे मयूरयोः मयूरेषु
सम्बोधन हे मयूर! हे मयूरौ! हे मयूराः
Similar questions
Math,
3 months ago
Computer Science,
3 months ago
English,
3 months ago
Math,
7 months ago
Computer Science,
7 months ago
Science,
1 year ago