India Languages, asked by ashneybundela, 4 months ago

 ( मयि, विद्यालय , प्राणभिक्षाम्, वृक्षाणां, चिन्तयति , सिंहः , अभितः , लेखन्या , नद्यः , मित्रेण ) (26) सः यथा ..............तथा आचरति । (27) त्वं ..................... चल । ( 28) विद्यालयं ................. वृक्षा: सन्ति । (29) छात्रा.................लिखति (30) सः............... साकम् समयं यापयति। (31) निः सहायो व्याधः ...................अयाचत । ( 32) परिभ्रमन् ................... क्षुधार्त: जातः । (33) ..............सुस्वादुतोयाः भवन्ति । (34) जनाः ..............स्नानं कुर्वन्ति । (35) मानवाः .............छायायां विरमन्ति।​

Answers

Answered by ilashreesbhat654
0

Answer:

26) chintayati  27) vidyaalayam  28) abhitaha   29) lekhanyaa 30) mitrena

31) paribhikshaam 32) simhaha 33) nadyaha 34) mayi 35) vrukshaanaam

Explanation:

Similar questions