India Languages, asked by DRISHTI869, 5 months ago

meaning of the sentence मम जनक: कथयति यत् भ्रमणेन स्थायिज्ञानं प्रायोगिकज्ञानं च भवति।
plz answer fast
will mark ur answer brainliest
give thanks
and will follow u also​

Answers

Answered by sujatakate18
8

मम जनक: कथयति यत् भ्रमणेन स्थायिज्ञानं प्रायोगिकज्ञानं च भवति। meaning isमेरा पिता

मम=मेरा

जनक= पिता

कथयति=बयान करना, बताने के लिए

यत्=करने के लिए प्रयास

भ्रमणेन=घूमना, करने के लिए भटकना

स्थायिज्ञानं=प्रायोजक

भवति=हो जाता है

Similar questions