Hindi, asked by mani419, 5 months ago

Megh Barsat Hai Vachan
badlo ​

Answers

Answered by radhakrishn75
1

मेघ - (पुं) शब्द की तुलना

प्रथमा एकवचन

मेघः

रामः

सर्वः

ज्ञानम्

सर्वम्

प्रथमा द्विवचन

मेघौ

रामौ

सर्वौ

ज्ञाने

सर्वे

प्रथमा बहुवचन

मेघाः

रामाः

सर्वे

ज्ञानानि

सर्वाणि

संबोधन एकवचन

मेघ

राम

सर्व

ज्ञान

सर्व

संबोधन द्विवचन

मेघौ

रामौ

सर्वौ

ज्ञाने

सर्वे

संबोधन बहुवचन

मेघाः

रामाः

सर्वे

ज्ञानानि

सर्वाणि

द्वितीया एकवचन

मेघम्

रामम्

सर्वम्

ज्ञानम्

सर्वम्

द्वितीया द्विवचन

मेघौ

रामौ

सर्वौ

ज्ञाने

सर्वे

द्वितीया बहुवचन

मेघान्

रामान्

सर्वान्

ज्ञानानि

सर्वाणि

तृतीया एकवचन

मेघेन

रामेण

सर्वेण

ज्ञानेन

सर्वेण

तृतीया द्विवचन

मेघाभ्याम्

रामाभ्याम्

सर्वाभ्याम्

ज्ञानाभ्याम्

सर्वाभ्याम्

तृतीया बहुवचन

मेघैः

रामैः

सर्वैः

ज्ञानैः

सर्वैः

चतुर्थी एकवचन

मेघाय

रामाय

सर्वस्मै

ज्ञानाय

सर्वस्मै

चतुर्थी द्विवचन

मेघाभ्याम्

रामाभ्याम्

सर्वाभ्याम्

ज्ञानाभ्याम्

सर्वाभ्याम्

चतुर्थी बहुवचन

मेघेभ्यः

रामेभ्यः

सर्वेभ्यः

ज्ञानेभ्यः

सर्वेभ्यः

पञ्चमी एकवचन

मेघात् / मेघाद्

रामात् / रामाद्

सर्वस्मात् / सर्वस्माद्

ज्ञानात् / ज्ञानाद्

सर्वस्मात् / सर्वस्माद्

पञ्चमी द्विवचन

मेघाभ्याम्

रामाभ्याम्

सर्वाभ्याम्

ज्ञानाभ्याम्

सर्वाभ्याम्

पञ्चमी बहुवचन

मेघेभ्यः

रामेभ्यः

सर्वेभ्यः

ज्ञानेभ्यः

सर्वेभ्यः

षष्ठी एकवचन

मेघस्य

रामस्य

सर्वस्य

ज्ञानस्य

सर्वस्य

षष्ठी द्विवचन

मेघयोः

रामयोः

सर्वयोः

ज्ञानयोः

सर्वयोः

षष्ठी बहुवचन

मेघानाम्

रामाणाम्

सर्वेषाम्

ज्ञानानाम्

सर्वेषाम्

सप्तमी एकवचन

मेघे

रामे

सर्वस्मिन्

ज्ञाने

सर्वस्मिन्

सप्तमी द्विवचन

मेघयोः

रामयोः

सर्वयोः

ज्ञानयोः

सर्वयोः

सप्तमी बहुवचन

मेघेषु

रामेषु

सर्वेषु

ज्ञानेषु

सर्वेषु

मेघ is पुर्लिंग।।।।।।।।।

Radhey Radhey* , Thank u*

Similar questions