World Languages, asked by rajeshkamal, 1 year ago

न 12 निर्देशानुसारं वचन परिवर्तनं कृत्वा वाक्यानि रचयत
(क) एषः पठति। (द्विवचने)
(ख) तौ खादतः। (बहुवचने)
(ग) एताः नृत्यन्ति। (एकवचने)​

Answers

Answered by nareshrana21c
0

Answer:

can you write the full question it is incomplete

Similar questions