CBSE BOARD XII, asked by rajeevkumar124000, 8 months ago

न चौरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धते एव नित्यू, विद्याधनं सर्वधनप्रधानम्।।1।।
विद्याविनयोपेतो हरति न चेतांसि कस्य मनुजस्य।
कांचनमणिसंयोगो नो जनयति कस्य लोचनानन्दम्।।2।।
विद्यां ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः. सुखम्।।3।।​

Answers

Answered by kumarshubhamgiri
0

Answer:

yo5u6eei53rkkffgdkgdfykfd

Answered by casimf
1

Answer:

The police said the president president democratic president was by a

Explanation:

Similar questions