Hindi, asked by rajnithakur0734, 17 days ago

* नीचे दिए गए वाक्यों का अनुवाद कीजिए।
1.प्रायः सर्वे मन्त्रिणः तं शत्रुभावेन पश्यन्ति ।

2. तेनालीरामः नृपोदयसिंहाय उपहारं समर्पयति ।
3.
अस्माकं गुप्तचरा अपि अस्मान् इत्थमेव वदन्ति ।
4.
एतद् दृष्ट्वा एव महाराजेन अत्र प्रेषितः ।
5.
अन्य सभासदाः अपि क्षमायाचनां कुर्वन्ति।
6.
सः स्वमित्राणि नृपकृष्णदेवस्य समीपं प्रेषयति।
7.नृपः उदयसिंहः तथैव करोति। 8. महाराजकृष्णदेवः तेनालीरामम् आलिङ्गयति ।​

Answers

Answered by kundusubham914
0

2nd option is write you can write it

Answered by niyatigupta71
0

Answer:

this is answer u can write it

Attachments:
Similar questions