Hindi, asked by pg869982, 4 months ago

निम्नोक्त - गद्यांशम् पठित्वा यथा- निर्देशम् उत्तरत |

एषः समुद्रः तट। अत्र जनाः पर्यटनाय आगच्छन्ति | केचन तरङ्गैः क्रीडन्ति केचन च नौकाभिः जलविहारं कुर्वन्ति |

बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति | मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति | एषा क्रीडा

प्रचलति एव | समुद्रतटाः न केवलम् पर्यटनस्थानानि | अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति |

अस्माकं देशे बहवः समुद्रतटाः सन्ति | एतेषु मुम्बई - गोवा - कोच्चि - कन्याकुमारी - विशाखापत्तनम् - पुरीतटाः

अतीव प्रसिद्धाः सन्ति | गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते | विशाखापत्तनम् - तटः वैदेशिकव्यापाराय

प्रसिद्धः |

एकपदेन एव उत्तरं लिखन्तु |

क. जनाः कैः क्रीडन्ति |?

ख. तरङ्गाः बालुकागृहं किम् कुर्वन्ति ?

Answers

Answered by satyamsingh02003
2

क. जनाः कैः क्रीडन्ति?

= जनाः तरङ्गैः क्रीडन्ति |

ख. तरङ्गाः बालुकागृहं किम् कुर्वन्ति ?

= तरङ्गाः मध्ये मध्ये बालुकागृहं प्रवाहयन्ति |

here is your answer

hope it will help you

Similar questions