India Languages, asked by SrishtiShrivastava12, 1 month ago

निम्न लिखित गद्यांश को पढ़कर निर्देशानुसार प्रश्नों के उत्तर दीजिये। [10] काकः अस्ति |सः पिपासितः अस्ति |सः इतस्ततः भ्रमति परन्तु कुत्रापि जलं न पश्यति | अन्ते सः उद्याने घटं पश्यति |घटे स्वल्पं जलं अस्ति | सः प्रयत्नं करोति |सः जलस्य पाने सफ़ल न भवति | ततः सः पाषानस्य खण्डानि घटे क्षिपति | जलं च एवं घटस्य कण्ठे आगच्छति | सः पर्याप्तं जलं पिबति | I - एक पदेन उत्तरत। [क] पिपासितः कः भवति ? [ख] सः पाषाणस्य खण्डानि कुत्र क्षिपति ? II - एक्वाक्येन उत्तरत [क] काकः घटं कुत्र पश्यति ? [ख] कः पर्याप्तं जलं पिबति ? III - यथानिर्देश उत्तर दीजिये | [क] 'पश्यति ' इति पदे मूल धातु कः ? [१] दृश [२] पश्य [३] पशय [ख] पाषाणस्य ' इति पदस्य शुद्धं अर्थं चिनुत |[१] पत्थर का [२] तुकडे का [३] पानी का




Plz give answer​

Answers

Answered by vanshaggarwal132
1

Explanation:

Please Tell fast Give all Answers of given question

Similar questions