Hindi, asked by AnirudhSingh1234, 6 hours ago

निम्नलिखित अनुच्छेद का हिन्दी अनुवाद कीजिए: (8) एकदा मेघवर्णः नामकः कश्चित् काकः आसीत्। सः च एकदा पिपासितः अभवत् । जलं प्राप्तुं सः इतस्ततः अगच्छत्, परं कुत्रापि जलं प्राप्तुं सफलो नाभवत् । अन्ते सः एकस्मिन् उद्याने एकम जलघटं अपश्यत्। परं घटे जलं अत्यल्पं आसीत्। अतः सः जलं प्राप्तुं सफलां नाभवत् । मेघवर्णः अतीव निराशोऽभवत्। सः अचिन्तयत् किमत्र कर्त्तव्यम् ।​

Answers

Answered by vasetapriyanshu
1

Answer:

buy new book usme see apko mileganalayaka book price 1 lakh 3000

Similar questions