Hindi, asked by princesscelestia, 1 month ago

निम्नलिखित अनुच्छेद को पढ़कर संस्कृत में पूर्णवाक्य में प्रश्नों के उत्तर लिखिये- (4)
एकस्मिन राज्ये एकचक्षुः नाम्ना नृपः राज्यं करोति स्म। सः नेत्रेण काणः आसीत्। तस्य समायां निपूणः नामकः कुशलः
चित्रकारः आसीत्। एकदा राजा निपुणम् आदिशत् - 'भो निपुण, त्वं तु श्रेष्ठः चित्रकारः असि। यदि त्वं मम सुन्दरं चित्रं
कारयिष्यसि तदा सर्वे प्रसन्नाः भविष्यन्ति। अतः कारय।'
i नृपस्य नाम किम् आसीत?
ii. सः कीदृशः आसीत?
iii. निपुणः कः आसीत?
iv. 'भविष्यन्ति' शब्द में कौन सा लकार हैं?​

Answers

Answered by anjalisargar
0

Explanation:

  1. नृपस्य नाम एकचक्षुः आसीत्
  2. सः नेञेण काणः आसीत
  3. निपुणः कुशलः चित्रकारः आसीत
  4. लोटलकारः

Similar questions