Hindi, asked by mahimarthiya, 2 months ago

निम्नलिखित अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत-
निम्नलिखित अनुच्छेदों को पढ़कर प्रश्नों के उत्तर दीजिए
1. अद्य छात्राः कोदशाः सन्ति कोऽपि न जानाति अद्यत्वे गाणा रुचिः पठने तु नैव अस्ति। ते पठनम्
अतिरिच्य तु अन्यत् सर्वम् एवं कर्त समर्थाः। ते सर्वदा खेलने नर्तने भमणे एव रताः भवन्ति पर पठने
तु न एव। यदा एव पठनस्य कालः भवति तदा ते स्वकालम् इतस्ततः कृत्वा नयन्ति। एवम् एव ते
स्वकाल नयन्ति।
। एकपदेन उत्तरत-
(1) केषा रुचिः पठने नैव अस्ति-
छात्राणां रुचिः कस्मिन् न अस्ति?.​

Answers

Answered by sikhachanda12
1

Answer:

निम्नलिखित अनुच्छेदान् पठित्वा प्रश्नान् उत्तरत-

निम्नलिखित अनुच्छेदों को पढ़कर प्रश्नों के उत्तर दीजिए

1. अद्य छात्राः कोदशाः सन्ति कोऽपि न जानाति अद्यत्वे गाणा रुचिः पठने तु नैव अस्ति। ते पठनम्

अतिरिच्य तु अन्यत् सर्वम् एवं कर्त समर्थाः। ते सर्वदा खेलने नर्तने भमणे एव रताः भवन्ति पर पठने

तु न एव। यदा एव पठनस्य कालः भवति तदा ते स्वकालम् इतस्ततः कृत्वा नयन्ति। एवम् एव ते

स्वकाल नयन्ति।

। एकपदेन उत्तरत-

(1) केषा रुचिः पठने नैव अस्ति-

छात्राणां रुचिः कस्मिन् न अस्ति?.

Similar questions