Hindi, asked by Ektasingh983898, 25 days ago

निम्नलिखित अपठित गद्यांश को ध्यानपूर्वक पढ़कर प्रश्नों के उत्तर दीजिए l
सत्संगते महिमानं को न जानाति? संसारे सज्जनाः अपि सन्ति दुर्जनाः अपि सन्ति। दुर्जनस्य संगति
कोऽपि कर्तुं न इच्छति। अपरत्र सत्संग बिना मानवस्य जीवनम् एवं दुर्जीवनं भवति। वस्तुतः सत्संगतिः जनानां
पोषिका कुसंगतिश्च नाशिका । सर्वे जनाः स्वपोषमेव इच्छन्ति, विनाशं तु न इच्छन्ति। अतः सत्संगतिः एव श्रेयसी।
सज्जनाः तु स्वगुणः एव सन्तः कथ्यन्ते अतएव जनाः गुणेभ्यः स्पृह्यन्ति। सद् गुणेनैव जनः मनसा, वाचा,
कर्मणा
स्वस्थो भवति। तेन तस्य आयुः वर्धते यशः अपि सततं प्रथते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि
सत्संगत्याः एव श्रेष्ठां पदवी प्राप्नुवन्। उक्तं हि भवभूतिना- ‘सत्संगजानि निधानान्यपि तारयन्तिा"
(क) सत्संगति बिना जीवनं किं भवति?
(ख) कुसंगति कीदृशी?
सज्जनाः स्वगुणैः किं कथ्यन्ते?
(घ)
संसारे कीदृशाः जनाः सन्ति ?
भवभूतिना किम् उक्तम् ?
खण्ड-ख​

Answers

Answered by rita5170
1

Answer:

1 is in third line and half in 4 line

Similar questions