Hindi, asked by simritimehra2604, 1 month ago

निम्नलिखित गद्यांश को पढ़कर संस्कृत में प्रश्नों के उत्तर दीजिए-
1. देवदत्तः सुयोग्यः विनम्रः च छात्रः अस्ति। सः प्रात: उत्थाय मातरं पितरं च नित्यं नमति। सः
प्रतिदिनं स्नानं कृत्वा ईश्वरं ध्यायति। तस्य पिता एकस्मिन् प्राथमिक विद्यालये शिक्षक: अस्ति।
तस्य माता धार्मिकी अस्ति। तस्य एक: अनुजः अस्ति। अनुजस्य नाम यज्ञदत्तः अस्ति। तस्य
एका अग्रजा अस्ति। सा विनम्रा रूपवती च अस्ति। देवदत्तस्य परिवार: आदर्शपरिवारः अस्ति।
प्र०1 एक पद में उत्तर दीजिए-
(क) कः सुयोग्यः विनम्रः च छात्रः अस्ति?
(ख) देवदत्तस्य सकल: परिवारः कीदृशः अस्ति?
(ग) यज्ञदत्तः कः अस्ति?
(घ) देवदत्तः कं ध्यायति?​

Answers

Answered by sunilsharmaguruji
0

Answer:

this is helpful for you please mark me brainlist

Attachments:
Similar questions