Hindi, asked by 9294smriti, 1 day ago

निम्नलिखित गद्यांश को पढ़कर संस्कृत में प्रश्नों के उत्तर दीजिए
1. देवदत्तः सुयोग्यः विनम्रः च छात्रः अस्ति। सः प्रात: उत्थाय मातरं पितरं च नित्य नर्माता
प्रतिदिनं स्नानं कृत्वा ईश्वर ध्यायति। तस्य पिता एकस्मिन् प्राथमिक विद्यालये शिक्षक
तस्य माता धार्मिकी अस्ति। तस्य एक: अनुजः अस्ति। अनुजस्य नाम यज्ञदत्तः अस्तिो।
एका अग्रजा अस्ति। सा विनम्रा रूपवती च अस्ति। देवदत्तस्य परिवार: आदर्शपरिवार: जीरा
प्र०ा एक पद में उत्तर दीजिए-
(क) कः सुयोग्यः विनम्रः च छात्रः अस्ति?
(ख) देवदत्तस्य सकलः परिवारः कीदृशः अस्ति?
(ग) यज्ञदत्तः कः अस्ति?
(घ) देवदत्तः कं ध्यायति?
प्र०2 पूर्ण वाक्य में उत्तर दीजिए-
(क) देवदत्तस्य पिता किं करोति?
(ख) देवदत्तः प्रात: उत्थाय कौ नमति?
प्र०3 निर्देशानुसार उत्तर दीजिए-
(क) 'देवदत्तस्य' शब्द में कौन सी विभक्ति है?
(ख) 'विनम्रः छात्रः' में विशेष्य क्या है?
(ग) 'नमति' में धातु व लकार कौन सा है?
(घ) 'अधार्मिकी' पद का विलोम लिखि​

Answers

Answered by CuteBunny21
4

Answer:

The risk-return tradeoff states that the potential return rises with an increase in risk. ... According to the risk-return tradeoff, invested money can render higher profits only if the investor will accept a higher possibility of losses.

Explanation:

Similar questions