Hindi, asked by 9294smriti, 6 hours ago

निम्नलिखित गद्यांश को पढ़कर संस्कृत में प्रश्नों के उत्तर दीजिए-
1. देवदत्तः सुयोग्यः विनम्रः च छात्रः अस्ति। सः प्रातः उत्थाय मातरं पितरं च नित्यं नमति। सः
प्रतिदिन स्नानं कृत्वा ईश्वर ध्यायति। तस्य पिता एकस्मिन् प्राथमिक विद्यालये शिक्षक : अस्ति।
तस्य माता धार्मिकी अस्ति। तस्य एक: अनुजः अस्ति। अनुजस्य नाम यज्ञदत्तः अस्ति। तस्य
एका अग्रजा अस्ति। सा विनम्रा रूपवती च अस्ति। देवदत्तस्य परिवार: आदर्शपरिवारः अस्ति।

प्र०2 पूर्ण वाक्य में उत्तर दीजिए-
(क) देवदत्तस्य पिता किं करोति?

(ख) देवदत्तः प्रात: उत्थाय कौ नमति?

प्र०3 निर्देशानुसार उत्तर दीजिए-
(क) 'देवदत्तस्य' शब्द में कौन सी विभक्ति है?
(ख) 'विनम्रः छात्रः' में विशेष्य क्या है?
(ग) 'नमति' में धातु व लकार कौन सा है?
(घ) 'अधार्मिकी' पद का विलोम लिखिए।

निम्नलिखित गद्यांश को पढ़कर संस्कृत में प्रश्नों के उत्तर दीजिए-
1. देवदत्तः सुयोग्यः विनम्रः च छात्रः अस्ति। सः प्रातः उत्थाय मातरं पितरं च नित्यं नमति। सः
प्रतिदिन स्नानं कृत्वा ईश्वर ध्यायति। तस्य पिता एकस्मिन् प्राथमिक विद्यालये शिक्षक : अस्ति।
तस्य माता धार्मिकी अस्ति। तस्य एक: अनुजः अस्ति। अनुजस्य नाम यज्ञदत्तः अस्ति। तस्य
एका अग्रजा अस्ति। सा विनम्रा रूपवती च अस्ति। देवदत्तस्य परिवार: आदर्शपरिवारः अस्ति।

प्र०2 पूर्ण वाक्य में उत्तर दीजिए-
(क) देवदत्तस्य पिता किं करोति?

(ख) देवदत्तः प्रात: उत्थाय कौ नमति?

प्र०3 निर्देशानुसार उत्तर दीजिए-
(क) 'देवदत्तस्य' शब्द में कौन सी विभक्ति है?
(ख) 'विनम्रः छात्रः' में विशेष्य क्या है?
(ग) 'नमति' में धातु व लकार कौन सा है?
(घ) 'अधार्मिकी' पद का विलोम लिखिए।

Answers

Answered by abhasingh208
0

Answer:

ok

Explanation:

) किं मा वदत?

(ख) छात्रा कि त्यजन्तु

पूर्णवाक्येन उत्तरत्।

तन्वीमतेन छात्राणां कर्तव्यं किं अस्ति।

यथा निर्देशम् उत्तरत्।

Similar questions