India Languages, asked by aniketchak2445, 8 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
राष्ट्रगानम्-सर्वेषां स्वतन्त्रदेेशानां स्वकीयमेकं गानं भवति तदैव राष्ट्रगानसंज्ञयाSवबुध्यते । प्रत्येकं राष्ट्रं स्वराष्ट्रगानस्य सम्मानं करोति । महत्स्ववसरेषु तद्गानं गीयते । यदि कश्चिदन्यराष्ट्राध्यक्षोSस्माकं देशमागच्छति तदा तस्य सम्मानाय तस्य राष्ट्रगानानन्तरं प्रतिदिनं राष्ट्रगानं गीयते ।

Answers

Answered by YOGESHmalik025
0

➡️❤️ गंगैया: न केवल भारत में, बल्कि निखिलवासी नदी भी महत्वपूर्ण स्थान हुआ करती थी। यहां भारतीय जानवरों का जीवन आनंदमय है। यही भारतीय सोचते हैं

Similar questions