India Languages, asked by moonlegend4107, 9 months ago

निम्नलिखित गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए—
अस्माकं प्राचीनां वास्तुकलां शिल्पकलां च दर्शं-दर्शं विस्फारितनेत्राणां विकसित देशवास्तव्यानां विस्मयचकिता वागपि न स्फुरति । खजुराहो कोणार्कादिमन्दिराणां स्थापत्यं मूर्तिकलां चावलोकयितुं लक्षशो विदेशीयाः पर्यटका अत्रागच्छन्ति । मुहम्मदीयैरपि शासकैरस्मिन् क्षेत्रे यद्विहितं तदपि ताजमहल-कुतुबमीनारादि रूपेण प्रतिष्ठितं भारतीयं गौरवं वर्धयति । तदपि वैदेशिकैः सविस्मयं मुहुर्मुहुः स्तूयते । ताजमहलं तु तैः संसारस्य सप्तसु आश्चर्येषु गण्यते । भारतीयमूर्तिकलायास्तु, वैदेशिकास्तथा प्रशंसकास्तदर्थं तथोन्मताश्च जायन्ते यल्लक्षशो रुप्यकाणां व्ययं कृत्वापि अवैधैरप्युपायैस्तास्कर्यादिभिः प्राचीनाः मूर्तीः प्राप्तुं यतन्ते । अहो ! प्रशंसनीया तेषां कलाप्रीतिः, निन्दनीयाः अवैधा उपायाः, दयनीया च कलाकृतिदरिद्रता ।

Answers

Answered by YOGESHmalik025
0

➡️ अस्थमा की प्राचीन स्थापत्य मूर्तियों ने विकसित देशों के विस्मयकारी चमत्कारों को उजागर नहीं किया। खजुराहो कोणार्कदिमरानी वास्तुकला की मूर्तियां. ❤️

Similar questions