India Languages, asked by aayushnegi8a, 1 month ago

निम्नलिखित कहानी को मंजूषा की सहायता से पूरा कीजिए - ( पाषाणखण्डानि , कुत्रापि , उपरि , पिपासितः , न्यूनम् ) एक: काकः आसीत्। स: (1) __________ आसीत्। सः इतस्ततः उड्डयति स्म। सः (2) __________ जलम् न अपश्यत्। घटे (3) __________ जलम् आसीत्।समीपे स: (4) __________ अपश्यत्। तानि उत्थाय सः घटे अक्षिपत् । जलम् (5) __________ आगच्छत् । काकः जलमपिबत् । तृप्तः भूत्वा सः आकाशे अगच्छत् ।​

Answers

Answered by akshitaranjan13
7

Answer:

1. पिपासितः

2. कुत्रापि

3. न्यूनम्

4. पाषाणखण्डानि

5. उपरि

Similar questions