Hindi, asked by dmegha667, 8 hours ago

निम्नलिखितानि वाक्यानि लङ्लकारे परिवर्तयन्तु-
लट्लकारे (वर्तमानकाले)
(i) तौ पठतः।
तौ अपठताम्।
लङ्लकारे (भूतकाले)
(ii) ते चलन्ति।
(ii) ता: लिखन्ति।
(iv) सा गच्छति।
(v) त्वं नमसि।
(vi) अहं भ्रमामि।
(vii) युवां नमथः।
(viii) आवां धावावः।
(ix) यूयम् वदथ।
(x) वयं चलामः।​

Answers

Answered by hafsazaib2010
0

Answer:

skg-rwme-fit maths class meeting

Similar questions