India Languages, asked by Sweetz121, 9 months ago

निम्नलिखित पदेषु उपसर्गान पृथक् कुरुत:
आगच्छ, अनुरक्त:, प्रबल:, परीभ्रामति

Answers

Answered by kumarivandana
2

Explanation:

plz mark me as a brainliest.

and also thanks on my this answer .

Attachments:
Answered by shishir303
1

निम्नलिखित पदेषु उपसर्गान पृथक् क अस्य प्रकार अस्तिः...

आगच्छ ▬ आ (उपसर्गान्) + गच्छ (मूल शब्दः)

अनुरक्त: ▬ अनु (उपसर्गान्) + रक्तः (मूल शब्दः)

प्रबल: ▬ प्र (उपसर्गान्) + बलः (मूल शब्दः)

परीभ्रामति ▬ परि (उपसर्गान्) + भ्रामति (मूल शब्दः)

उपसर्गान परिभाषायनुसारम् उपस्रज्यन्ते धतुनामः समीपे क्रियन्ते इत्युपसर्गा अस्तिः।

संस्कृतभाषाये बाइस उपसर्गान् अस्ति। हा उपसर्गान अस्य प्रकारस्य...

प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुर, दुस्, वि, आ, नि, अधि, अपि, सु, उद्/उत्, अभि, प्रति, परि तथा उप आदि।

Similar questions