History, asked by karnikas285, 1 month ago

निम्नलिखित संस्कृत वाक्यों का हिन्दी में अनुवाद क
1. वयम् अपि मधुरम् एव वदामः।
2. हे शुक! मम वर्णः श्यामः अस्ति।
3. आवां क्षेत्रेषु बीजानि खादावः।
4. अहं मोदकानि आनयामि।
5. युवां किं खादथ: ?

any body give me meaning in hindi​

Answers

Answered by palsavani90
4

Answer:

1वयम् अपि मधुरम् एव वदामः।

Similar questions