निम्नलिखित श्लोकों में से किसी एक श्लोक की सन्दर्भ सहित हिन्दी में व्याख्या कीजिए।
(अ) तद्रभ कल्याणपरम्पराणां भोक्तारमुर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्न मृद्धं हि राज्यं पदमेन्द्रमाहुः।।
अथवा
(आ) भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र! वरं वृणीष्व।
न केवलानां पयसां प्रसूति मवेहि मां कामदुध प्रसन्नाम्।।
Answers
Answered by
0
Answer:
ďoyxigdditxuxufztuxtixtixtixtixkxgkxgkcgo
Similar questions