World Languages, asked by Anonymous, 7 months ago

निम्नलिखितेषु श्लोकस्य अन्वयम् उचितपदैः पूरयत-

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।

प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवेत्।।

अन्वयः – भयसन्त्रस्तमनसां .................................... क्रियाः वाणी

च न ........................ । वेपथुः च ....................... भवेत्।


Answers

Answered by malishka2020
2

Answer:

भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते। वेपथुः च अधिक: भवेत्।

Similar questions