CBSE BOARD X, asked by shaurya2211, 2 months ago


(निम्नलिखित वाक्यों को कथाक्रम के अनुसार पुनः
8. अधोलिखितानि वाक्यानि कथाक्रमानुसारं पुन: लिखत।
(1/2x8-4अङ्क)
3.
लिखिए।)
(i) शवः प्रावारकमपसार्य न्यायाधीशमभिवाद्य सर्वं वृत्तं
निवेदितवान्।
(ii) रात्रौ विजने प्रदेशे पदयात्रा न शुभावहा।
(iii) ग्रामवासिनः वराकमतिथिमेव चौरं मत्वाऽभर्त्सयन्।
(iv) कश्चन चौरः रात्रौ तस्मिन् गृहे प्रविश्य मञ्जूषामेकां
आदाय पलायितः।
(v) पार्श्वस्थिते ग्रामे करुणापरो गृही तस्मै आश्रयं
प्रायच्छत्।
(vi) सर्वं वृत्तमवगत्य न्यायाधीशः तं निर्दोषम् अमन्यत्
आरक्षिणं च दोषी।
(vii) विचित्रयुक्त्या न्यायाधीशः निर्णयं कृत्वा तं जनं
ससम्मानं मुक्तवान्।
(viii) निर्धनः जनः सायं समयेऽपि गन्तव्याद् दूरे आसीत्।​

Answers

Answered by choudhuryfazleyhussa
1

Answer:

wo vu log si ve su IV way jndyic du yog sub sub sub SUV suv suv suv pick afck vvffgyhvxdtj bbc xy kndhe did dub sub sub sub sub din will wo wo su ek isi zal qui sath still when life suck everyone is fuke

Similar questions