Hindi, asked by khushboo497829, 7 months ago

निम्नलिखितगद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत l (गद्यांश को पढकर दिए गए प्रश्नों के उत्तर लिखिए l ) संसारे कस्यापि देशस्य समृद्धिः जनसंख्यानियमनेन एव सम्भवति l यदा देशे भोक्तृणां संख्या स्वल्पीयसी भवति, तदा साधनानां बहुलतया सर्वत्र सम्पन्नता दृश्यते l परन्तु यदा उपभोक्तृणां संख्या समधिका जायते, तदा साधनानां स्वपलतया सर्वत्र अभावः अनुभूयते l जनानां मनस्सु अशान्तिः उत्पद्यते, देशस्य च अवनतिः भवति l अतः देशस्योन्नत्यै जनसंख्या-साधनयोः द्वयोः सन्तुलनम् अपेक्षितं भवति l प्रश्न-1. देशस्य समृद्धिः केन एव सम्भवति ? 
if you do I will not used as a brilliant make sure I will mark you as a brilliant

अ) जनसंख्या-अनियमनेन

ब) सन्तुलनेन

स) जनसंख्यानियमनेन

द) बहुलतया

प्रश्न- 2. देशस्योन्नत्यै कयोः सन्तुलनम् अपेक्षितं भवति ? *

1 point

अ) जनसंख्या

ब) साधनयोः

स) जनसंख्या-साधनयोः

द) सन्तुलनम्

प्रश्न - 3. "भवति" इति पदस्य लोट्लकारे रुपम् अस्ति ? *

1 point

अ) भविष्यति

ब) भवतु

स) भवेत्

द) भवतुः

प्रश्न - 4. " देशस्योन्नत्यै " इति पदस्य संधिविच्छेदं अस्ति ? *

1 point

अ) देशस्य + उन्नत्यै

ब) देशम् + उन्नत्यः

स) देशस्य + उन्नतिः

द) देशः + उन्नतिः

प्रश्न - 5. "बहुलतया" इति पदे का विभक्तिः ? ( "बहुलतया" पद में कौनसी विभक्ति है ? ) *

1 point

अ) तृतीया विभक्ति

ब) षष्ठी विभक्ति

स) चतुर्थी विभक्ति

द) पंचमी विभक्ति

प्रश्न - 6. कः तरणं न जानाति ? *

1 point

अ) सौरभः

ब) मणिका

स) गोैरवः

द) कणिका

प्रश्न - 7. वृद्धा केन प्रहारेण रणजीतसिंहं नेत्रेण काणः अकरोत् ? *

1 point

अ) पाषाणः

ब) खण्डेन

स) पाषाणखण्ड - प्रहारेण

द) शस्त्रेण

प्रश्न - 8. कः चाणक्यस्य चित्रं रचयति ? *

1 point

अ) नृपः

ब) प्रणयः

स) बालकः

द) तन्मयः

उचितविकल्पं चित्वा प्रश्न-निर्माणं कुरुत l ( सही विकल्प का चयन करके प्रश्न-निर्माण करिए l) प्रश्न - 9. प्रणयः चित्रं रचयति l *

1 point

अ) कस्य

ब) का

स) किम्

द) कः

प्रश्न - 10. एकस्मिन् नाटके गौरवः निजमित्रैः सह अभिनयम् अकरोत् l *

1 point

अ) कैः

ब) कया

स) कस्याः

द) केन

प्रश्न - 11. भटेभ्यः सः अादेशम् अयच्छत् l *

1 point

अ) केभ्यः

ब) कया

स) काभ्याम्

द) काभ्यः

प्रश्न - 12. कवि(इकारान्त, पुल्लिंग) शब्दरुपस्य सप्तमी विभक्तिः रुपं किम् ? (कवि शब्दरुप की सप्तमी विभक्ति का रुप कौनसा है ?) *

1 point

अ) कवौ, कव्योः, कविषु

ब) कवौ, कव्योः, कवीनाम्

स) कविना, कविभ्याम् , कविभिः

द) कवये, कविभ्याम् , कविभ्यः

प्रश्न - 13. मति (इकारान्त, स्त्रीलिंग) शब्दरुपस्य चतुर्थी-विभक्तिः रुपं किम् ?(मति शब्दरुप की चतुर्थी विभक्ति का रुप कौनसा है ? ) *

1 point

अ) मत्याः/मते, मत्योः, मतीनाम्

ब) मत्याम् , मत्योः, मतीषु

स) मत्या, मतिभ्याम् , मतिभिः

द) मत्यै/मतये मतिभ्याम् , मतिभ्यः

प्रश्न - 14. ' लिखेयुः ' अस्य पदस्य पदपरिचयं चिनुत । ( ' लिखेयुः ' इस पद का पद-परिचय कीजिए ।) *

1 point

अ) लिख् धातु:, विधिलिङलकार:, प्र.पुरुष:, बहुवचनं

ब) लिख् धातु:, लृट्लकार:, म.पुरुष:, द्विवचनं

स) लिख् धातु:, लङ्लकार:, म.पुरुष:, एकवचनं

द) लिख् धातु, लोट्लकार:, प्र.पुरुष:, बहुवचनं

प्रश्न - 15. उपपदविभक्ति - अनुसारेण उचितविकल्पं चिनुत l (उपपदविभक्ति अनुसार उचितविकल्प को चुनिए l ) छात्राः ............. प्रश्नं पृच्छन्ति *

1 point

अ) गुरवे

ब) गुरुणा

स) गुरुं

द) गुरोः

प्रश्न - 16. उचित - अव्ययपदं चित्वा रिक्तस्थानं पूरयत l (सही अव्यय चुनकर रिक्तस्थान भरिए l) सीता रामेण ................ वनं गच्छति l *

1 point

अ) निकटं

ब) सहितं

स) सह

द) सहयोगेन

प्रश्न - 17. अधोलिखितवाक्यं लङलकारे परिवर्तनाय उचितक्रियापदं चिनुत । ( वाक्य को लङलकार में बदलने के लिए सही क्रियापद चुनिए । ) युवां फलानि खादथः ।" *

1 point

अ) अखादताम्

ब) अखादत

स) अखादतम्

द) अखादाव

प्रश्न - 18. " विद्यालयः" इति पदस्य उचित-संधिविच्छेदपदं चिनुत l ("विद्यालयः" पद का संधिविच्छेदपद को चुनिए l) *

1 point

अ) विद्याः + अालयः

ब) विद्याः + अालय

स) विद्या + अालयः

द) विद्या + अलयः

प्रश्न - 19. यूयं चित्राणि अपश्यः l (वाक्य को बहुवचन में बदलिए l) *

1 point

अ) युवां चित्राणि अपश्यतम् l

ब) तौ चित्राणि अपश्यताम् l

स) यूयं चित्राणि अपश्यत् l

द) यूयं चित्राणि अपश्यत l

प्रश्न - 20. हम घूमने के लिए श्रीनगर जायेंगें l (सही संस्कृत अनुवाद वाला विकल्प चुनिए l *

1 point

अ) वयं भ्रमनेन श्रीनगरं गमिष्यामि l

ब) वयं भ्रमाय श्रीनगरं गमिष्यामः l

स) वयं भ्रमणाय श्रीनगरं गमिष्यामः l

द) वयं भ्रमम् श्रीनगरं गमिष्याम l

pleaseplease please can you solve these answer I will mark you as a brilliant make sure I will mark you as a brilliant write in Sanskrit or A,B,C please please I will mark you as a brilliant​

Answers

Answered by mihirprajapati25
1

Answer:

Ask to your Sanskrit teacher

Answered by harshrawat18
3

Answer:

search in the Google that is better

Similar questions