Hindi, asked by khushboo497829, 8 months ago

निम्नलिखितगद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत l (गद्यांश को पढकर दिए गए प्रश्नों के उत्तर लिखिए l ) संसारे कस्यापि देशस्य समृद्धिः जनसंख्यानियमनेन एव सम्भवति l यदा देशे भोक्तृणां संख्या स्वल्पीयसी भवति, तदा साधनानां बहुलतया सर्वत्र सम्पन्नता दृश्यते l परन्तु यदा उपभोक्तृणां संख्या समधिका जायते, तदा साधनानां स्वपलतया सर्वत्र अभावः अनुभूयते l जनानां मनस्सु अशान्तिः उत्पद्यते, देशस्य च अवनतिः भवति l अतः देशस्योन्नत्यै जनसंख्या-साधनयोः द्वयोः सन्तुलनम् अपेक्षितं भवति l
. कः तरणं न जानाति ? *
1 point
अ) सौरभः
ब) मणिका
स) गोैरवः
द) कणिका
प्रश्न - 7. वृद्धा केन प्रहारेण रणजीतसिंहं नेत्रेण काणः अकरोत् ? *
1 point
अ) पाषाणः
ब) खण्डेन
स) पाषाणखण्ड - प्रहारेण
द) शस्त्रेण
प्रश्न - 8. कः चाणक्यस्य चित्रं रचयति ? *
1 point
अ) नृपः
ब) प्रणयः
स) बालकः
द) तन्मयः
उचितविकल्पं चित्वा प्रश्न-निर्माणं कुरुत l ( सही विकल्प का चयन करके प्रश्न-निर्माण करिए l) प्रश्न - 9. प्रणयः चित्रं रचयति l *
1 point
अ) कस्य
ब) का
स) किम्
द) कः​

Answers

Answered by rajatprajapati2404
0

Answer:

please wait.......

Explanation:

step by step explain.......

Similar questions