India Languages, asked by Ridhita14, 4 months ago

निम्नलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत | विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम् अस्ति | विद्यां बिना मनुष्यः पशुः भवति | जनः विद्यया ज्ञानं प्राप्नोति | विद्वान्सर्वत्र पूज्यते | विद्या विदेशे अपि सहायतां करोति | 1) सर्वश्रेष्ठं धनं किमस्ति ?

विद्या
रूप्यकम्
गृहम् ​

Answers

Answered by shishir303
2

निम्नलिखितम् अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत।

विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम् अस्ति। विद्यां बिना मनुष्यः पशुः भवति। जनः विद्यया ज्ञानं प्राप्नोति। विद्वान्सर्वत्र पूज्यते। विद्या विदेशे अपि सहायतां करोति ।

1) सर्वश्रेष्ठं धनं किमस्ति ?

➲ विद्या

सर्वश्रेष्ठं धनं विद्यास्ति। विद्याधनं सर्वप्रधानेषु प्रधानम् विद्या गुप्तंधनम्।

सर्वश्रेष्ठ धन ही विद्या है। विद्या धन सभी धनों में सबसे उत्तम धन है। विद्या के बिन मनुष्य पशु के समान होता है। विद्या से ज्ञान की प्राप्ति होती है। विद्वान लोगों की सब जगह पूजा होती है। विद्या देश हो विदेश हर जगह काम आती है।

Similar questions