World Languages, asked by shravni214ram, 2 months ago

निम्नलिखितम् अनुच्छेदम् पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- अहम् एका नदी अस्मि। पर्वतेभ्य: निर्गत्य क्षेत्रेषु आगच्छामि। तदा मम सलिलं स्वच्छं शीतलं मधुरं च भवति। प्रपात: मम प्रथमावस्था अस्ति। शनै: शनै: अहं सागरं प्रति गच्छामि। मम बालुकायुक्ततटेषु हरिता: तरव: भवन्ति। तेषां वृक्षाणाम् उपरि काका:, चटका:, शुका:, कोकिला: च वसन्ति। स्त्रिय: कलशान् गृहीत्वा मम तीरे आयान्ति। कतिपय-क्षणान् यापयित्वा, वार्तालापं कृत्वा जलेन पात्राणि पूरयित्वा ता: इत: गच्छन्ति। पक्षिणां कलरवै:, बालकानां क्रीडाभि:, स्त्रीणां वार्तालापै: मम तटा: गुञ्जायमाना: भवन्ति परं केचन जना: अत्रागत्य मनोरञ्जनं कुर्वन्ति, खादन्ति, भोजनस्य अवशिष्टं च मम जले एव पातयन्ति। एवम् अवकरै: मम जलं दूषितं भवति। दूषितं जलं स्वास्थ्याय अहितकरम् अस्ति। अत: जलं दूषितं न कर्तव्यम् यत: जलम् एव प्राणिनाम् जीवनम् अस्ति। एकपदेन उत्तरत- नदी केभ्य: निर्गत्य क्षेत्रेषु आगच्छति?Required to answer. Single choice.

(1 Point)

प्रपातेभ्य:

वनेभ्य:

क्षेत्रेभ्य:

पर्वतेभ्य:

33,

कीदृशं जलं स्वास्थ्याय अहितकरम्?Required to answer. Single choice.

(1 Point)

दूषितं

शुद्धं

पवित्रं

मधुरं

44,

प्रपात: कस्या: प्रथमावस्था अस्ति?Required to answer. Single choice.

(1 Point)

वृक्षाणाम्

प्राणिनाम्

नद्या:

तटानाम्

55,

जलं केषां जीवनम् अस्ति?Required to answer. Single choice.

(1 Point)

बालकानां

प्राणिनाम्

पक्षिणां

स्त्रीणां

66,

‘तटा: गुञ्जायमाना:’ इति अनयोः पदयो: विशेषणपदं किं प्रयुक्तम्?Required to answer. Single choice.

(1 Point)

तटा:

तटागुञ्जायमाना:

गुञ्जायमाना:

कोऽपि न

८ jaaa मम

Answers

Answered by pjha2458
2

1. 4. पर्वतेभ्या

2 1. दुषिताम

3. 1. वृक्षणाम

4. 2 प्रणनिनाम

5 3. गुंजायमान

Similar questions