India Languages, asked by vanita53241, 2 months ago

निम्नलिखितपदानां हिन्दीभाषायाम् अर्थान् लिखत
(क) समीक्षे (ख) व: (ग) अघ्नता (घ) मा द्विक्षत्, (ङ) स्वसा

Answers

Answered by dk1789774
0

Answer:

निम्नलिखितपदानां हिन्दीभाषायाम् अर्थान् लिखत

(क) समीक्षे (ख) व: (ग) अघ्नता (घ) मा द्विक्षत्, (ङ) स्वसा

Similar questions