निम्नलिखितपदानां हिन्दीभाषायाम् अर्थान् लिखत
(क) समीक्षे (ख) व: (ग) अघ्नता (घ) मा द्विक्षत्, (ङ) स्वसा
Answers
Answered by
0
Answer:
निम्नलिखितपदानां हिन्दीभाषायाम् अर्थान् लिखत
(क) समीक्षे (ख) व: (ग) अघ्नता (घ) मा द्विक्षत्, (ङ) स्वसा
Similar questions