Hindi, asked by lokeshsen0421, 2 months ago

निम्नलिखिततानाम अव्ययपदानी अधर्त्य वाक्यनिरमाण करत (1) अत्र (2) यदा (3) सह (4) अधुना​

Answers

Answered by Anonymous
9

Answer:

(1) अत्र = यहाँ

वाक्य प्रयोग = अहम् अत्र अस्मि।

(2) यदा = जब/कब

वाक्य प्रयोग = यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।

(3) सह = सहित

वाक्य प्रयोग = पुत्रेण सह पिता आगतः।

(4) अधुना = अभी/अब

वाक्य प्रयोग = अधुना त्वं किं करिष्यति?

Hope it is helpful.

Similar questions