India Languages, asked by ruchita1, 6 hours ago

निर्देशानुसारम् उत्तरत
(i) 'सोऽचिन्तयत्' अत्र सज्ञापदं लिखत।
(ii) 'न आह्वयसि' इत्यत्र सन्धिः कार्यः।
(iii) 'नूनम्' इत्यस्य पर्यायशब्दं लिखत।
Explain the above please. As fast as you can. ​

Answers

Answered by snehalpokle3227
2

Answer:

1."सः" इति सर्वनामोऽस्ति।

2. नाह्वयसि

3. निश्चितम्

Similar questions