Hindi, asked by rakshith51, 10 months ago

| नाता
हे नर! जानीहि त्वं निज-देशम्।
नयन-मनोहर-निज-परिवेशम्।।
यदपि विदेशे भिन्नं वेशम्
तस्मिन् मा कुरु मोहावेशम् ॥
गौरवमनुभव भारतमाता
तव जननी, त्वं जगतः त्राता।​

Answers

Answered by Defisha
1

Answer:

⭐⭐⭐⭐..........nice.............

Similar questions